Table of Contents

<<4-2-68 —- 4-2-70>>

4-2-69 तस्य निवासः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थान् निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। निवसन्त्यस्मिन्निति निवासः। ऋजुनावां निवासो देशः आर्जुनावो देशः। शैबः। शुदिष्ठः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1061 शिबीनां निवासो देशः शैबः..

बालमनोरमा

1262 तस्य निवासः। `तन्नाम्नि देशे' इत्येव। तस्य निवास इत्यर्थे षष्ठ\उfffद्न्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः। स्वत्ववान्विषयः, निवासस्तु वसतिमात्रं, स्वत्वाऽस्वत्वसाधारणमित्याहुः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.