Table of Contents

<<4-2-48 —- 4-2-50>>

4-2-49 पाशादिभ्यो यः

प्रथमावृत्तिः

TBD.

काशिका

पाशदिभ्यः यः प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या। पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1239 पाशादिभ्यो यः। समूह इत्येव। पाश्येत्यादि। पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः। स्त्रीत्वं लोकात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.