Table of Contents

<<4-2-47 —- 4-2-49>>

4-2-48 केशाश्वाभ्यां यञ्छावन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ् छ इत्येतौ प्रत्ययौ भवतो ऽन्यतरस्यां तस्य समूहः इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्, कैशिकम्। अश्वानाम् समूहः अश्वीयम्, आश्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1238 केशा\उfffदाआभ्यां। समूह इत्येव। केशाद्यञ् वा, अ\उfffदाआच्छो वेत्यर्थः। पक्षे इति। केशाद्यञभावे `अचित्ते'ति ठक्। अ\उfffदाच्छाऽभावे अणित्यर्थः। कैश्यं कैशिकमिति। केशानां समूह सति विग्रहः। क्रमेण यञ्ठकौ। अ\उfffदाईयम् आ\उfffदामिति। क्रमेण छाऽणौ।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.