Table of Contents

<<4-2-39 —- 4-2-41>>

4-2-40 केदाराद् यञ् च

प्रथमावृत्तिः

TBD.

काशिका

केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूहः इत्येतस्मिन् विषये। अचित्तलक्षनस्य ठकः अपवादः। केदाराणाम् समूहः कैदार्यम्, कैदारकम्। गणिकायाश्च यज् वक्तव्यः। गनिकानां समूहः गाणिक्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1230 केदराद्यञ् च। कैदार्यम्-कैदारकमिति। केदाराणां समूह इति विग्रहः। समूह इति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.