Table of Contents

<<4-2-40 —- 4-2-42>>

4-2-41 ठञ् कवचिनश् च

प्रथमावृत्तिः

TBD.

काशिका

कवचिन् शब्दात् ठञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। कवचिनाम् समूहः कावचिकम्। चकारः केदारातित्यस्य अनुकर्षणार्थः। केदाराणां समूहः कैदारिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1231 ठञ्कवचिनश्च। केदारादपीति। कवचिन्शब्दात्केदारशब्दाच्च समूहे ठञ् स्यादित्यर्थः। कावचिकमिति। ठञ्, इकादेशे टिलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.