Table of Contents

<<4-2-25 —- 4-2-27>>

4-2-26 शुक्राद् घन्

प्रथमावृत्तिः

TBD.

काशिका

शुक्रशब्दात् सा ऽस्य देवता इत्यसिन्न्नर्थे घन् प्रत्ययो भवति। अणो ऽपवादः। शुक्रियं हविः। शुक्रियो ऽध्यायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1045 शुक्रियम्..

बालमनोरमा

1209 शुक्राद्धन्। `साऽस्य देवता' `इत्यर्थे' इति शेषः। शुक्रियमिति। शुक्रो देवता अस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.