Table of Contents

<<4-2-21 —- 4-2-23>>

4-2-22 आग्रहायण्यश्वत्थाट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

सा अस्मिन् पौर्णमासी इति सर्वम् अनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दाच् च प्रथमसमर्थात् पौर्णमास्युपाधिकादस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणो ऽपवादः। आग्रहायणिको मासः, सर्धमासः, संवत्सरः। एवम् आश्वत्थिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1205 आग्रहायण्य\उfffदात्थाट्ठक्। पूर्वसूत्रविषये आग्रहायणीशब्दाद\उfffदात्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः। हायनमिति। संवत्सर इत्यर्थः। `संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री'त्यमर। यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः। तर्हि आग्रहायणेति स्यादित्यत आह–प्रज्ञादेरिति। `प्रज्ञादिभ्यश्चे'ति स्वार्थे अमि `टिड्ढे'ति ङीबित्यर्थः। अ\उfffदात्थेनेति। अ\उfffदिआनीनक्षत्रेणेत्यर्थः। अ\उfffदात्थ इति। नक्षत्राऽणो `लुबविषेशे ' इति लुबिति भावः। ननु `विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशेन पौर्णमास्यां `लुबविशेषे' इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह–निपातनादिति। तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.