Table of Contents

<<4-2-16 —- 4-2-18>>

4-2-17 शूलौखाद् यत्

प्रथमावृत्तिः

TBD.

काशिका

शूलशब्दादुखाशब्दाच् च सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणो ऽपवादः। शूले संस्कृतं शूल्यं मांसम्। उख्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

992 शूलोखात्। `संस्कृतं भक्षाः'इत्यनुवर्तते। कथम् `उख्योऽग्निः'इति। न ह्रसौ भक्ष इति चेत्?। अत्राहुः—दिगादित्वाद्भावार्थे यदिति।

Satishji's सूत्र-सूचिः

TBD.