Table of Contents

<<4-2-135 —- 4-2-137>>

4-2-136 गोयवग्वोश् च

प्रथमावृत्तिः

TBD.

काशिका

गवि यवाग्वाम् च जातादौ प्रत्ययार्थे साल्वशब्दाद् बुञ् प्रत्ययो भवति शैसिकः। कच्छाद्यणो ऽपवादः। साल्वको गौः। साल्विका यवागूः। साल्वमन्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1341 गोयवाग्वोश्च। जातत्वादिना विवक्षितयोरित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.