Table of Contents

<<4-2-134 —- 4-2-136>>

4-2-135 अपदातौ साल्वात्

प्रथमावृत्तिः

TBD.

काशिका

साल्वशब्दः कच्छादिसु पठ्यते, ततः पूर्वेण एव मनुस्यतत्स्थयोः वुञि सिद्धे नियमार्थं वचनम्। अपदातावेव मनुस्ये मनष्यस्थे च साल्वशब्दाद् वुञ् प्रत्ययो भवति। साल्वको मनुस्यः। सल्वकम् अस्य हसितम्, जल्पितम्। अपदातौ इति किम्? साल्वः पदातिर्व्रजति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1340 अपदातौ साल्वात्। नियमार्थमिति। `साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.