Table of Contents

<<4-2-136 —- 4-2-138>>

4-2-137 गर्तौत्तरपदाच् छः

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। गर्तौत्तरपदात् देशवाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। अणो ऽपवादः। वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते। वृकगर्तीयम्। शृगालगर्तीयम्। श्वाविद्गर्तीयम्। उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्। बाहुगर्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1342 गर्तोत्तरपदाच्छः। देशे इति। शेषपूरणम्। देशवाचिन इति यावत्। वृकगर्तीयमिति। वृकगर्तो नाम देशः। तत्र भव इत्यर्थः। ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाऽभावाद्गर्तोत्तरपदादिति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आह– उत्तरपदग्रहणमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.