Table of Contents

<<4-2-130 —- 4-2-132>>

4-2-131 मद्रवृज्योः कन्

प्रथमावृत्तिः

TBD.

काशिका

मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञो ऽपवादः। मद्रेसु जातः मद्रकः। वृजिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1336 मद्रवृज्योः कन्। मद्रो वृजिश्च जनपदविशेषः। जगपदवुञोऽपवादः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.