Table of Contents

<<4-2-123 —- 4-2-125>>

4-2-124 जनपदतदवध्योश् च

प्रथमावृत्तिः

TBD.

काशिका

वृद्धातित्येव, देशे इति च। तद्विशेषनं जनपदतदवधी। वृद्धाज् जनपदवाचिनः तदवधिवाचिनश्च प्रातिपदिकात् वुञ् प्रत्ययो भवति शैसिकः। छस्य अपवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि औपुष्टकः। श्यामायनकः। तदवधेरपि जनपा एव गृह्यते न ग्रामः। किम् अर्थं तर्हि ग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच् छं बाधित्वा वुञेव जनपदावधेर् भवति। त्रैगर्तकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1329 जनपदतदवध्योश्च। आदर्शक इति। आदर्शो नाम जनपदः। तत्र भव इत्यर्थः। त्रिगत्रो नाम जनपदविशेषस्यावधिः। जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम्। तदाह–त्रैगर्तक इति।

तत्त्वबोधिनी

1058 जनपद। स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते। न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं, `बुञेव यथा स्यान्नान्य'दित्येतदर्थं तस्यावश्यकत्वात्। अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दात् `र्तोत्तरपदा'दिति च्छो न भवति, किंतु `अवृद्धादपि बहुवचनविषया'दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति–त्रैगर्तक इति। `जनपदतदवध्यो'रिति सूत्रे जनपदावधिवाचिन उदाहरणं तु `श्यामायनकः'इत्यादि बोध्यम्। नागरा ब्राआहृणा इति। कत्त्र्यादिषु `माहिष्मती'ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञा `नाग रेयके'इति भाव्यमिति भावः।

Satishji's सूत्र-सूचिः

TBD.