Table of Contents

<<4-2-118 —- 4-2-120>>

4-2-119 ओर् देशे ठञ्

प्रथमावृत्तिः

TBD.

काशिका

वृद्धातेति नावुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्तात् देशवाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शावरजम्बुकः। देशे इति किम्? पटोश्छात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्य अनुवृत्तिः न लभ्यते इति ठञ्ग्रहणं कृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1324 ओर्देशे ठञ्। निषादकर्षूरिति। `कश्चिद्ग्राम' इति शेषः। नैषादकर्षुक इति। उगन्तात्परत्वात्कादेशः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.