Table of Contents

<<4-1-6 —- 4-1-8>>

4-1-7 वनो र च

प्रथमावृत्तिः

TBD.

काशिका

वन्नन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशः। धीवरी। पीवरी। शर्वरी। परलोकदृश्वरी। ऋन्नेभ्यो ङीप् 4-1-5 इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम्। वनो न हशः। प्राप्तौ ङीव्रौ उभावपि प्रतिषिध्येते। सहयुध्वा ब्राह्मणी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

450 वनोर च। वनः र च इति च्छेदः। `र'इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः। चकारात्ङीप्समुच्चीयते। `वन'इति पञ्चम्यन्तम्। तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम्। `प्रातिपदिका'दित्यधिकृतम्। तदाह-वन्नन्तादित्यादिना। अन्तादेश इति। `प्रकृते'रिति शेषः। नान्तत्वादेव ङीप्प्राप्तः, तत्संनियोगेन रेफमात्रमिह विधेयम्। सामान्येति। अनुबन्धविनिर्मुक्त `वन'ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः। प्रत्ययग्रहणे इति। यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम्। प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः। `तिड्डतिङ'इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम्। `यस्मात्प्रत्ययविधि'रिति सूत्रे इयं परिभाषा भाष्ये स्थिता। तेनेति। वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः। नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं, `यनविधिस्तदन्तस्ये'त्यत्र `स्वं रूप'मित्यतः`स्व'मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः। तदेतदपिशब्देन सूचितम्। वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित्। `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती'ति तु `स्त्रिया'मित्यस्मिन्नधिकारे न प्रवर्तते, `शूद्रा चामहत्पूर्वा जातिः'इत्यत्र अमहत्पूर्वेति लिङ्गात्। अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति। `षुञ् अभिषवे' `सुजयोङ्र्वनिप्' `ह्यस्वस्य पिति कृती'ति तुक्। सुत्वन्शब्दः। सुत्वानमतिक्रान्ता इति विग्रहे `अत्यादयः'इति समासः। सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम्। अतिधीवरीति। `डुधाञ्धारणपोषणयोः', `अन्येभ्योऽपि दृश्यते'इति भाषायामपि क्वनिप्। `घुमास्था'इति ईत्त्वम्। धीवानमतिक्रान्ता इति विग्रहे `अत्यादयः' इति समासः। ङीब्राश्च, अतिधीवरीति रूपम्। भाष्ये तु `ध्यायतेः क्वनिपि संप्रसारणे `हलः'इति दीर्घ' इति स्थितम्। शर्वरीति। `शृ? हिंसायाम्', `आतो मनिन्क्वनिब्वनिपश्च', `अन्येभ्योऽपि दृश्यते' इति भाषायामपि वनिप्, `सार्वधातुकार्धधातुकयोः' इति गुणः, `वनो र चे'ति ङीब्राश्च। वन्नन्तस्योदाहरणमेतत्। `अतिशर्वरी'ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम्। सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि। वनो नेति। पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते। `हश' इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः। ङीबिति रश्चेति चानुवर्तते। तदाह–हशन्तादित्यादिना। विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह–ओणृ इत्यादिना। वनिबिति। `अन्येभ्योऽपि दृश्यते इत्यनेने'ति शेषः। आवावेति। ओण् इत्यस्मद्वनिपि `विड्वनोरनुनासिकस्या'दिति णकारस्य आत्त्वे ओकारस्यावादेशे `अवावन्' शब्दः। स्त्रीत्वस्फोरणाय `ब्राआहृणी'ति विशेष्यम्। अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम्। `हशन्ताद्धातोः परो यो व'न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः। वन्नन्तान्तमुदाहरति-राजयुध्वेति। राजानं योधितवतीत्यर्थः। भूते कर्मणि क्विबित्यनुवर्तमाने `राजनि युधिकृञः' इति क्वनिप्। कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः। उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः। अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः। `वनो र चे'ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः। `अनो बहुव्रीहे'रिति निषेधस्यापवादः। बहुधीवरीति। बहवो धीवानो यस्या इति विग्रहः। बहुधीवेति। ङीब्रात्वयोरभावे राजवद्रूपम्। नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, `अल्लोपोऽनः' इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात्। बहुपर्वन्शब्दे च `न संयोगाद्वनमन्ता'दित्यचल्लोपनिषेधात्। पक्षे इति। ङीब्रात्वाऽभावपक्षे `डाबुभाभ्या'मिति डाब्वक्ष्यत इत्यर्थः। डपावितौ। बहुधीवन्-आ इति स्थिते `टेः' इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपे `बहुधीवे'ति रमावद्रूपम्। ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम्। ङीब्रात्वयोर्बहुधीवरीति। औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.