Table of Contents

<<4-1-58 —- 4-1-60>>

4-1-59 दीर्घजिह्वी च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

दीर्घजिह्वी इति छन्दसि विषये निपात्यते। संयोगोपधत्वादप्राप्तो ङीष् विधीयते। दीर्घजिह्वी वै देवानां हव्यमवालेट्। चकारः संज्ञानुकर्षणार्थः। दीर्घजिह्वी इति निपातनं नित्यार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.