Table of Contents

<<4-1-55 —- 4-1-57>>

4-1-56 न क्रोडादिबह्वचः

प्रथमावृत्तिः

TBD.

काशिका

स्वाङ्गातिति ङिष् प्राप्तः प्रतिषेध्यते। क्रोडाद्यन्तात् बह्वजन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। कल्याणक्रोडा। कल्याणाखुरा। कल्याणोखा। कल्याणबाला। कल्याणशफा। कल्याणगुदा। कल्याणघोणा। कल्याणनखा। कल्याणमुखा। क्रोडादिराकृतिगणः। सुभगा। सुगला। बह्वचः खल्वपि पृथुजघना। महाललाटा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1269 क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्. कल्याणक्रोडा. आकृतिगणोऽयम्. सुजघना..

बालमनोरमा

505 न क्रोडादिबह्वचः। क्रोडा आदिर्यस्येति, बहवोऽचो यस्येति च विग्रहः। क्रोडादिश्च बह्वच्च इति समाहारद्वन्द्वः। क्रोडादेरिति। क्रोडादिर्गणः, बह्वच्च यत्स्वाङ्गं तदन्तान्ङीष् नेत्यर्थः। कल्याणक्रोडेति। कल्याणी क्रोडा यस्या इति विग्रहः। `स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्त्वम्। अ\उfffदाआनामिति। हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः। उपसर्जनह्यस्वत्वेऽदन्ततया `स्वाङ्गाच्चोपसर्जना'दिति प्राप्तो ङीष् निषिध्यते। अमरस्तु `न ना क्रोडं भुजान्तर'मिति स्त्रीत्वं नपुंसकत्वं चाह। क्वचित् कोशे पुंस्त्वमपि दृश्यते। क्रोडादिगणे क्रोड इति प्रातिपदिकं पठ\उfffद्ते। एवं च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम्। आकृतिणोऽयमिति। `क्रोडादि'रिति शेषः। सुजघनेति–बह्वच उदाहरणम्। सुशोभनं जघनं यस्या इति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.