Table of Contents

<<4-1-40 —- 4-1-42>>

4-1-41 षिद्गौरादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियाम् ङीष् प्रत्ययो भवति। शिल्पिनि ष्वुन् 3-1-145 नर्तकी। खनकी। रजकी। गौरादिभ्यः गौरी। मत्सी। गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरन। आधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम्। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे। रेवती नक्षत्रे। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने। पिप्पल्यादयश्च। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। मातामहपितामहयोः मातरि षिच् च 4-2-36 इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम्, अनित्यः षिल्लक्षणो ङीषिति, तेन दंष्ट्रा इत्युपपन्नं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1260 अदन्ताद् द्विगोर्ङीप्स्यात्. त्रिलोकी. अजादित्वात्त्रिफला. त्र्यनीका सेना..

बालमनोरमा

491 षिद्गौरादिभ्यश्च। ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः। नर्तकीति। `नृती गात्रविक्षेपे' `शिल्पिनि ष्वुन्' `षः प्रत्ययस्य' इति षकार इत्, `हलन्त्य'मिति नकारश्च इत्, `युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम्। नर्तकशब्दात्ङीष्, टापोऽपवादः, `यस्येति चे'त्यकारलोप इति भावः। गौरीति। \उfffदोतेत्यर्थः। फिट्स्वरेण अन्तोदात्तत्वात्। `अन्यतो ङीष्' इत्यप्राप्तेरिह विधिरिति भावः। संज्ञाशब्दो वाऽयम्। `उमा कात्ययनी गौरी'त्यमरः। `दशवर्षा भवेद्गौरी'ति स्मृतिः।\र्\ननडुही अनड्वाहीति। अनडुहः स्त्रीत्यर्थः। अनो वहतीति यौगिको वा। गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः। एवं च `अनुडुहः स्त्रियामाम् वेचि वक्तव्य'मिति न कर्तव्यमिति भावः। अत्र-गौर मत्स्य म मनुष्य, श्रृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन \उfffदान्-इति पठित्वा `पिप्पल्यादयश्चे'त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम्। पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः। \उfffदान्?शब्दस्य तु`ऋन्नेभ्यः' इति ङीपि प्राप्ते ङीषर्थ इह पाठः। स्वरे विशेषः। आकृतिगणोऽयमिति। गौरादिरित्यर्थः। पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम्।

तत्त्वबोधिनी

442 षिद्गौरादि। नर्तकीति। नृतुधातोः `शिल्पिनि ष्वुन्'। ष्वुनः षित्त्वमवयवेऽचरितार्थत्वात्तदन्तस्य प्रातिपदिकस्य विशेषणम्। त्रपूषः षित्त्वस्याऽङ्विधौ चरितार्थत्वत्त्रपेत्यत्र तु न ङीष्। मृजेः षित्त्वमनार्षं, भिदादौ भृजेति पाठादित्याहुः। मृजेः षित्त्वादेवाह्, भिदादौ मृजेति पाठस्त्वनार्ष इत्यन्ये। गौरीति। गौरशब्दस्य वर्णवाचित्वेऽपि प्रातिपदिकस्वरेणान्तोदात्तत्वात् `अन्यतो ङीष्'इति ङीष् न प्राप्नोतीतिहि गणे पाठः।\र्\नामनडुहःस्त्रियां वा। अनङ्वाही। अनडुहीति। अनकारान्तत्वाज्जातिलक्षणस्य पुंयोगलक्षणस्य वा ङीषोऽप्राप्ततया गणेऽस्मिन्पठ\उfffद्ते। प्रत्ययसहितपाठस्तु ङीषि परे आम्विकल्पार्थः। गौर मत्स्य मनुष्य श्रृङ्ग गवय हय मुकय[गौतम]अनङ्वाही अनडुही तरुण तलुन \उfffदान्। पृथिवी। मातामहीत्यादि। यत्तु प्राचा `ऋन्नेभ्यो ङीप्'इत्यत्र `शुनी'त्युदाह्मतं तत्तु गौरादिगणे \उfffदान्शब्दपाठाऽदर्शनप्रयुक्तमित्याहुः। अत्र केचित्– नित्यस्त्रीत्वात् `जातेरस्त्रीविषया'दित्यप्राप्ते ङीषि पिप्पल्यादयो गौरादिषु पठ\उfffद्न्ते, ङीषन्तपाठस्तु चिन्त्यप्रयोजनः। नच पिप्पली भार्या यस्य स पिप्पलीभार्य इत्यादौ पुंवद्भावं बाधित्वा ङीषः श्रवणं यथा स्यादित्येतदर्थः स इति वाच्यम्, भाषितपुंस्कत्वाऽभावादेव पुंवद्भावनिषेधसिद्धेः। किं चाऽवान्तरगणत्वाभ्युपगमोऽपि पिप्पल्यादेव्यर्थ एव। न चैवं जाताधिकारे `चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यान'मित्यत्र पिप्ल्यादेराकृतिगणत्वात्पुनर्ङिषिति वक्ष्यमाणग्रन्थो विरुध्यत इति वाच्यं, गौरादेराकृतिगणत्वादित्यपि वक्तुं शक्यत्वादित्याहुः।

Satishji's सूत्र-सूचिः

TBD.