Table of Contents

<<4-1-137 —- 4-1-139>>

4-1-138 क्षत्राद् घः

प्रथमावृत्तिः

TBD.

काशिका

क्षत्रशब्दादपत्ये घः प्रत्ययो भवति। क्षत्रियः। अयम् अपि जातिशब्द एव। क्षात्रिरन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1028 क्षत्त्रियः. जातावित्येव. क्षात्त्रिरन्यत्र..

बालमनोरमा

1145 क्षत्राद्धः। `अपत्ये' इति शेषः। क्षत्रिय इति। घस्य इयादेशे `यस्येति चे'त्यकारलोपः। क्षात्रिरन्य इति। क्षत्राच्छूद्रादाबुत्पन्न इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.