Table of Contents

<<4-1-136 —- 4-1-138>>

4-1-137 राजश्वशुराद् यत्

प्रथमावृत्तिः

TBD.

काशिका

राजन्श्वशुरशब्दाभ्याम् अपत्ये यत् प्रत्ययो भवति। यथाक्रमम् अणिञोरपवादः। राजन्यः। श्वशुर्यः। राज्ञो ऽपत्ये जातिग्रहणम्। राजन्यो भवति क्षत्रियश्चेत्। राजनो ऽन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1025 (राज्ञो जातावेवेति वाच्यम्)..

बालमनोरमा

1137 राज\उfffदाशुराद्यत्। राजन्शब्दाच्छ्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः। क्रमेण अणिञोरपवादः। समुदायवाच्याचेदित्यर्थः।

तत्त्वबोधिनी

948 राज\उfffदाशुराद्यत्।कमेणाऽणिञोरपवादः। वेवेति। प्रकृति प्रत्ययसमुदायेन जातिश्चेद्वाच्येत्यर्थः। प्रत्ययस्त्वपत्य एव। एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः।

Satishji's सूत्र-सूचिः

TBD.