Table of Contents

<<4-1-128 —- 4-1-130>>

4-1-129 गोधाया ढ्रक्

प्रथमावृत्तिः

TBD.

काशिका

गोधायाः अपत्ये ड्रक् प्रत्ययो भवति। गौधेरः। शुभ्रादिष्वयं पठ्यते, तेन गौधेयः अपि भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1119 गोधाया ढ्रक्। गौधेर इति। गोधाया अपत्यमिति विग्रहः। ढ्रकि ढकारस्य एयादेशे `लोपोव्यो'रिति यलोपः। कित्त्वादादिवृद्धिरिति भावः।

तत्त्वबोधिनी

935 गौधेर इति। ढस्य एयादेशे कृते `लोपो व्यो'रिति यलोपः।

Satishji's सूत्र-सूचिः

TBD.