Table of Contents

<<4-1-124 —- 4-1-126>>

4-1-125 भ्रवो वुक् च

प्रथमावृत्तिः

TBD.

काशिका

भ्रूशब्दादप्त्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः। भ्रौवेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1112 भ्रुवो वुक् च। चाड्ढगिति। भ्रूशब्दादपत्ये ढक् स्यात्प्रकृतेर्वुगागमश्च। वुकि ककार इत्। उकार उच्चारणार्थछः। कित्त्वादन्तावयवः। भ्रौवेय इति। भ्रूर्नाम काचित्, तस्या अपत्यमिति विग्रहः। ढकि एयादेसे प्रकृतेर्वुकि आदिवृद्धिः। वुगभावे तु ऊकारस्य वृद्धौ आवादेसे `भ्रावेय' इति स्यात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.