Table of Contents

<<4-1-123 —- 4-1-125>>

4-1-124 विकर्णकुषीतकात् काष्यपे

प्रथमावृत्तिः

TBD.

काशिका

विकर्णशब्दात् कुषीतकशब्दाच् च काष्यपे ऽपत्यविशेषे ढक् प्रत्ययो भवति। वैकर्णेयः। कौषीतकेयः। काश्यपे इति किम्? वैकर्णिः। कौषीतकिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1111 शुभ्रादिभ्यः पृथक् पाठः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.