Table of Contents

<<4-1-111 —- 4-1-113>>

4-1-112 शिवाऽदिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे इति निवृत्तम्। अतः प्रभृति सामान्येन प्रत्ययाः विज्ञायन्ते। शिवादिभ्यो ऽपत्ये अण् प्रत्ययो भवति। यथायथम् इञादीनाम् अपवादः। शैवः। प्रौष्ठः। तक्षन् शब्दो ऽत्र पठ्यते कारिलक्षणमुदीचामिञं बाधितुम्। ण्यत्प्रत्यय्स्य तु बाधो निष्यते। ताक्ष्णः, ताक्षण्यः। गङ्गाशब्दः पठ्यते तिकादिफिञा शुम्रादिढका च समावेशार्थम्। तेन त्रैरूप्यं भवति। गाङ्गः, गाङ्गायनिः , गाङ्गेयः। विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम्। वैपाशः, वैपाशायन्यः। शिव। प्रौष्ठ। प्रौष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। अनभिम्लान। ककुत्स्थ। कहोड। लेख। रोध। खञ्जन। कोहड। पिष्ट। हेहय। खञ्जार। खञ्जाल। सुरोहिका। पर्ण। कहूष। परिल। वतण्ड। तृण। कर्ण। क्षीरह्रद। जलह्रद। परिषिक। जटिलिक। गोफिलिक। बधिरिका। मञ्जीरक। वृष्णिक। रेख। आलेखन। विश्रवण। रवण। वर्तनाक्ष। पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। उत्क्षिपा। रोहितिक। आर्यश्वेत। सुपिष्ट। खर्जूरकर्ण। मसूरकर्ण। तूणकर्ण। मयूरकर्ण। खडरक। तक्षन्। ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुघ। अयःस्थूण। भलन्दन। विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः। त् रिवेणी त्रिवणं च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1020 अपत्ये. शैवः. गाङ्गः..

बालमनोरमा

1099 शिवादिभ्योऽण्। निवृत्तमिति। वृत्तिकैयटयोस्थोक्तत्वादिति भावः। `यूनि लु'गिति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते। तत्तु मतान्तरमित्येके। तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम्।

तत्त्वबोधिनी

919 शिवादिभ्योऽण्। ननु विशेषविहितानिञादीन्बाधित्वाऽणेवारम्भसामथ्र्याद्भविष्यति किमनेनाऽण्ग्रहणेन। अत्राहुः—-ऋषिषेणशब्दोऽत्र गणे पठ\उfffद्ते, ततः प्राप्तिमिञं बाधित्वा परत्वात् `सेनान्तलक्षणे'ति ण्ये प्राप्ते इह पाठसामथ्र्याद्यथाप्राप्तप्रत्यय इञेव स्यान्न त्वण्। तथा चाऽत्राष?ण्?ग्रहणमावश्यकमित्येके। अणधिकारादणेव स्यान्नाऽन्य इत्यण्ग्रहणं स्पष्टप्रतिपत्त्यर्थमित्यन्ये। शिब, ककुत्स्थ, वतण्ड, जरत्कारु, विपाट्। तक्षन्, विश्रवण, रवण, ऋषिषेण, विरूपाक्षेत्यादि। गोत्र इति निवृत्तमिति। एतच्च वृत्तौ कैयटे च स्थितम्। यद्यपि `गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारः'इति `यूनि लु'गिति सूत्रस्थभाष्यकैयटाभ्यां लभ्यते, तथापि तन्मतान्तरमिति भावः। एवं चेतः प्रभृत्यपत्यसामान्ये प्रत्यया भवन्तीति स्थितम्। शुभ्राद्त्वान्नित्यं ढकि प्राप्ते जरत्कारुशब्दोऽत्रणर्थं पठ\उfffद्ते। जारत्कारवः। ढकि तु `ढे लोपोऽकद्र्वाः'इत्युलोपः। जारत्कारेयः। कुञ्जादित्वात् `गोत्रे कुञ्जादिभ्यः'इति नित्यं च्फञि प्राप्ते विपाट्शब्दोऽत्राणर्थं पठ\उfffद्ते। वैपाशः। वैपाशायन्यः। `सेनान्तलक्षणे'ति ण्यप्रत्यये `उदीचामि'तीञि त प्राप्ते तक्षन्शब्दोऽत्राऽणर्थं पठ\उfffद्ते, ण्यप्रत्ययेन समावेशोऽत्रेष्यते, न त्विञा। ताक्ष्णः। ताक्षण्यः। विश्रवणरवणशब्दावत्र पठ\उfffद्ते, तौ च विश्रवःशब्दस्यादेशौ। विश्रवसोऽपत्यं– वैश्रवणः। रावणः।

Satishji's सूत्र-सूचिः

TBD.