Table of Contents

<<4-1-110 —- 4-1-112>>

4-1-111 भर्गात् त्रैगर्ते

प्रथमावृत्तिः

TBD.

काशिका

भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ् प्रत्ययो भवति। भार्गायणो भवति त्रैगर्तः चेत्। भार्गिः अन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1098 भर्गात्रैगत्रे। इदमपि गणसूत्रम्। त्रिगर्तो नाभ भर्गस्य पुत्रः। तस्यापत्यं त्रैगर्तः। ऋष्यण्। तस्मिन्गोत्रे भर्गात्फञ्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.