Table of Contents

<<4-1-99 —- 4-1-101>>

4-1-100 हरिताऽदिभ्यो ऽञः

प्रथमावृत्तिः

TBD.

काशिका

हरितादिर्बिदाद्यन्तर्गणः। हरितादिभ्यो ऽञन्तेभ्यो ऽपत्ये फक् प्रत्ययो भवति। इञो ऽपवादः। हरितस्य अपत्यं हारितायनः। कैन्दासायनः। ननु च गोत्रे इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति एको गोत्रे 4-1-93 इति वचनात्? सत्यम् एतत्। इह तु गोत्राधिकारे ऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस् तु उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1086 `हरितादिभ्योऽञ' इत्यादि स्पष्टम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.