Table of Contents

<<3-4-66 —- 3-4-68>>

3-4-67 कर्तरि कृत्

प्रथमावृत्तिः

TBD.

काशिका

कृत्संज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति। कृदुत्पत्तिवाक्यानाम् अयं शेषः। तत्र येषु अर्थनिर्देशो नास्ति तत्र इदम् उपतिष्ठते, अर्थाकाङ्क्षत्वात्। न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषाम् निराकाङ्क्षत्वात्। कारकः। कर्ता। नन्दनः। ग्राही। पचः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

772 कृत्प्रत्ययः कर्तरि स्यात्. इति प्राप्ते –.

बालमनोरमा

653 कर्तरि कृत्। अर्थनिर्देशोऽयम्। इति प्राप्ते इति। वक्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषां कर्तरि प्राप्तावित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः कृत्प्रत्ययः कर्तरि स्यात् । The affixes designated as कृत् are used to denote the agent.