Table of Contents

<<3-4-65 —- 3-4-67>>

3-4-66 पर्याप्तिवचनेष्वलमर्थेषु

प्रथमावृत्तिः

TBD.

काशिका

पर्याप्तिः अन्यूनता। पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्यओ भवति। पर्याप्तो भोक्तुम्। अलं भोक्तुम्। भोक्तुं पारयति। पर्याप्तिवचनेषु इति किम्? अलं कृत्वा। अलमर्थेषु इति किम्? पर्याप्तं भुङ्क्ते। पूर्वसूत्रे शकिग्रहणम् अनलमर्थम्, शक्यम् एवं कर्तुम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.