Table of Contents

<<3-4-54 —- 3-4-56>>

3-4-55 परिक्लश्यमाने च

प्रथमावृत्तिः

TBD.

काशिका

स्वाङ्गे, द्वितीयायाम् इत्येव। परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्ते उपपदे धातोः णमुल् प्रत्ययो भवति। परिक्लेशः सर्वतो विबाधनम्, दुःखनम्। उरःपेषं युध्यन्ते, उरःप्रतिपेषं युध्यन्ते। शिरःपेषम्, शिरःप्रतिपेषम्। कृत्स्नमुरः पीडयन्तो युध्यन्ते। घ्रुवार्थो ऽयम् आरम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.