Table of Contents

<<3-4-53 —- 3-4-55>>

3-4-54 स्वाङ्गे ऽध्रुवे

प्रथमावृत्तिः

TBD.

काशिका

द्वितीयायाम् इत्येव। अग्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोः णमुल् प्रत्ययो भवति। अक्षिनिकाणं जल्पति। भ्रूविक्षेपं कथयति। अघ्रुवे इति किम्? उत्क्षिप्य शिरः कथयति। यस्मिनङ्गे छिन्ने ऽपि प्राणी न म्रियते तदघ्रुवम्। अद्रवम् मूर्तिमत् स्वाङ्गम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.