Table of Contents

<<3-4-51 —- 3-4-53>>

3-4-52 अपादाने परीप्सायाम्

प्रथमावृत्तिः

TBD.

काशिका

परीप्सा त्वरा। परीप्सायां गम्यमानायाम् अपादाने उपपदे धातोः णमुल् प्रत्ययो भवति। शय्योत्थायं धावति, शय्याया उत्थाय। एवं नाम त्वरते यदवश्यंकर्तव्यम् अपि न अपेक्षते। शय्योत्थानमात्रम् आद्रियते। रन्ध्रापकर्षं पयः पिवति। भ्राष्ट्रापकर्षमपूपान् भक्षयति। परीप्सायाम् इति किम्? आसनादुत्थाय गच्छति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.