Table of Contents

<<3-4-35 —- 3-4-37>>

3-4-36 समूलाकृतजीवेषु हन्कृञ्ग्रहः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। समूल अकृत जीव इत्येतेषु शब्देषु कर्मसु उपपदेषु यथासङ्ख्यं हन् कृञ् ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति। समूलघातं हन्ति। समूलं हन्ति इत्यर्थः। अकृतकारं करोति। जीवग्राहं गृह्णाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.