Table of Contents

<<3-4-31 —- 3-4-33>>

3-4-32 वर्षप्रमाण ऊलोपश् च अस्य अन्यत्रस्याम्

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। पूरयतेः धातोः णमुल् प्रत्यय् भवति, ऊलोपश्च अस्य पूरय्तेरन्यतरस्यां भवति, समुदायेन चेद् वर्षस्य प्रमाणम् इयत्ता गम्यते। गोष्पदपूरं वृष्टो देवः, गोष्पदप्रं वृष्टो देवः। सीतापूरं वृष्टो देवः, सीताप्रं वृष्टो देवः। अस्य ग्रहणं किमर्थम्। उपपदस्य मा भूत्। मूषिकाबिलपूरं वृष्टो देवः, मूषिकाबिलप्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1598 खात्वना। खनित्वेति। `उदितो वे'ति वेट्।

Satishji's सूत्र-सूचिः

TBD.