Table of Contents

<<3-4-29 —- 3-4-31>>

3-4-30 यावति विन्दजीवोः

प्रथमावृत्तिः

TBD.

काशिका

यावच्छब्द उपपदे विन्दतेर् जीवतेश्च णमुल् प्रत्ययो भवति। यावद्वेदं भुङ्क्ते। यावल्लभते तावद्भुङ्क्ते इत्यर्थः। यावज्जीवम् अधीते। यावज्जीवति तावदधीते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1615 यावति विन्द। विदेर्लाभार्थस्यानुकरणम्। तस्य हि `विन्दती'त्यादौ `शे मुचादीना'मिति नुमस्ति। यावल्लभत इति। असाकल्यमनेन दर्शयति। साकल्ये हि `कर्मणि दृशिविदो'रित्यनेनैव सिद्धम्।

Satishji's सूत्र-सूचिः

TBD.