Table of Contents

<<3-4-27 —- 3-4-29>>

3-4-28 यथातथयोरसूयाप्रतिवचने

प्रथमावृत्तिः

TBD.

काशिका

कृञः सिद्धाप्रयोगे इति वर्तते। यथातथशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवति असूयाप्रतिवचने गम्यमाने। यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम् , यथाकारम् अहं भोक्ष्ये, तथाकारम् अहं, किं तवानेन? असूयाप्रतिवचने इति किम्? यथा कृत्वा ऽहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोगे इत्येव, यथा कृत्वा ऽहं शिरो भोक्ष्ये, किं तवानेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1613 यथाकारमिति। प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम्। अत्रापि वाऽसरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः।

Satishji's सूत्र-सूचिः

TBD.