Table of Contents

<<3-4-24 —- 3-4-26>>

3-4-25 कर्मण्याक्रोशे कृञः खमुञ्

प्रथमावृत्तिः

TBD.

काशिका

कर्मण्युपपदे कृजो धातोः खमुञ् प्रत्ययो भवति आक्रोशे गम्यमाने। चोरंकारम् आक्रोशति। चोरो ऽसि, दस्युरसि इत्याक्रोशति। चोरकरणम् आक्रोशसम् पादनार्थम् एव, न त्वसौ चोरः क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.