Table of Contents

<<3-4-22 —- 3-4-24>>

3-4-23 न यद्यनाकाङ्क्षे

प्रथमावृत्तिः

TBD.

काशिका

यच्छब्दे उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतो ऽनाकाङ्क्षे वाच्ये। यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद् वाक्यं न परं किञ्चिदाकाङ्क्षते इति। णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितो ऽपि प्रतिषिद्यते। यदयं भुङ्क्ते ततः पचति। यदयम् अधीते ततः शेते। अनाकाङ्क्षे इति किम्? यदयं भुक्त्वा व्रजति अधीते एव ततः परम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1609 न यदि। अनाकाङ्क्ष इति पचाद्यजन्तेन नञ्समासः। तद्दर्शयति–नाकाङक्षते चेदिति। चेदत्राहुः– `पूर्वकाले यत्प्राप्नोति तन्ने'ति व्याख्यानात् क्त्वाप्रत्ययोऽपि न भवतीति।

Satishji's सूत्र-सूचिः

TBD.