Table of Contents

<<3-3-98 —- 3-3-100>>

3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः

प्रथमावृत्तिः

TBD.

काशिका

भावे इति न स्वर्यते। पूर्व एव अत्र अर्थाधिकारः। समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवति उदात्तः संज्ञायां विषये। समजन्ति अस्यामिति समज्या। निषद्या। निपत्या। मन्या। विद्या। सुत्या। शय्या। भृत्या। इत्या। कथं तदुक्तम् स्त्रियां भावाधिकारो ऽस्ति तेन भार्या प्रसिध्यति इति? भावाधिकारो भावव्यापारः वाच्यत्वेन विवक्षितः, न तु शास्त्रीयो ऽधिकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1560 गलपार्\उfffदोति। तया हि क्रुद्धो ज्ञायत इति भावः। शेरतेऽस्यामिति शय्या। भरणं भृत्या = जीविका। `कुमारभृत्या–गर्भिण्याः परिचर्याऽभिधीयते' इति हारावली। `कुमारमृत्याकुशलैरधिष्ठिते' इति रघुः। संज्ञायां किम् ?। मतिः। भृतिः। आसुतिः। तथा च व्यवह्मतं -`मतिबुद्धिपूजार्थेभ्यश्चट `कर्मणि भृतौ' `रजः कृष्यासुती'त्यादि। एतेन `मतिबुद्धी'त्यादसूत्रप्रयोगादेव मतिभृत्यादीनां साधुत्वमिति दुर्घटाद्युक्तिः प्रत्युक्ता।

Satishji's सूत्र-सूचिः

Video

वृत्तिः समजादिभ्य: स्त्रियां भावादौ क्यप्स्यात्स चोदात्त: संज्ञायाम् । In order to derive a proper name in the feminine gender the affix क्यप्‌ with a उदात्त: accent is used following any one of the verbal roots listed below to denote either the sense of the verbal root as having attained to a completed state or any कारक: except the agent of the action -
(i) √अज् (अजँ गतिक्षेपणयोः १. २६२) preceded by the उपसर्ग: ‘सम्’
(ii) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्ग: ‘नि’
(iii) √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘नि’
(iv) √मन् (मनँ ज्ञाने ४. ७३)
(v) √विद् (विदँ ज्ञाने २. ५९)
(vi) √सु (षुञ् अभिषवे ५. १)
(vii) √शी (शीङ् स्वप्ने २. २६)
(viii) √भृ (भृञ् भरणे १. १०४५)
(ix) √इ (इण् गतौ २. ४०)

Note: संज्ञायां किम्? मति:।

उदाहरणम् – विदन्त्यनयेति विद्या (e.g. गीता 10-32) derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)

विद् + क्यप्‌ 3-3-99
= विद् + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86.
= विद्य + टाप् 4-1-4
= विद्य + आ 1-3-3, 1-3-7, 1-3-9
= विद्या 6-1-101. ‘विद्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – भरणविशेषो भृत्या (जीविका) derived from the verbal root √भृ (भृञ् भरणे १. १०४५)

भृ + क्यप्‌ 3-3-99
= भृ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= भृ तुँक् + य 6-1-71, 1-1-46
= भृत्य 1-3-2, 1-3-3, 1-3-9
= भृत्य + टाप् 4-1-4
= भृत्य + आ 1-3-3, 1-3-7, 1-3-9
= भृत्या 6-1-101. ‘भृत्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – शेरतेऽस्यामिति शय्या (e.g. गीता 11-42) derived from the verbal root √शी (शीङ् स्वप्ने २. २६)

शी + क्यप्‌ 3-3-99
= शी + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

Example continued under 7-4-22