Table of Contents

<<3-3-99 —- 3-3-101>>

3-3-100 कृञः श च

प्रथमावृत्तिः

TBD.

काशिका

करोतेर् धातोः स्त्रियां शः प्रत्ययो भवति। चकारात् क्यप् च। योगविभागो ऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात्। क्रिया, कृत्या, कृतिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1561 क्रियेति। यदा भावकर्मणोः शस्तदा `सार्वधातुके यक्'। `रिह् शयग्लिङ्क्षु' इति रिङादेशः। अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः कृञ इति योगविभाग: । कृञ: क्यप्स्यात् । श च । चात् क्तिन् । This सूत्रम् is split in to two parts – ‘कृञ:’ and ‘श च’। The meaning of the first part is – The affix क्यप्‌ may be used following the verbal root √कृ (डुकृञ् करणे ८. १०) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
The meaning of the second part is – The affix ‘श’ may also (in addition to the affix क्तिन्) be used following the verbal root √कृ (डुकृञ् करणे ८. १०) in the same sense.
Note: The purpose of splitting the सूत्रम् in to two parts is to allow the affix क्तिन् to apply in addition to the affix ‘क्यप्’ and ‘श’।

उदाहरणम् – करणं कृत्या/क्रिया/कृति: derived from the verbal root √कृ (डुकृञ् करणे ८. १०)

क्यप्-पक्षे

कृ + क्यप्‌ 3-3-100
= कृ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= कृ तुँक् + य 6-1-71, 1-1-46
= कृत्य 1-3-2, 1-3-3, 1-3-9
= कृत्य + टाप् 4-1-4
= कृत्य + आ 1-3-3, 1-3-7, 1-3-9
= कृत्या 6-1-101. ‘कृत्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

श-पक्षे

कृ + श 3-3-100
= कृ + यक् + श 3-1-67, 3-4-113
= कृ + य + अ 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= क् रिङ् + य + अ 7-4-28. Note: As per 1-1-53, only the ending ऋकार: in ‘कृ’ is replaced by ‘रिङ्’।
= क्रि + य + अ 1-3-3, 1-3-9
= क्रि + य 6-1-97
= क्रिय + टाप् 4-1-4
= क्रिय + आ 1-3-3, 1-3-7, 1-3-9
= क्रिया 6-1-101. ‘क्रिया’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

क्तिन्-पक्षे

कृ + क्तिन् By the process of योगविभाग: applied to 3-3-100
= कृ + ति 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= कृति । ‘कृति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.