Table of Contents

<<3-3-97 —- 3-3-99>>

3-3-98 व्रजयजोर् भावे क्यप्

प्रथमावृत्तिः

TBD.

काशिका

उदात्तः इत्येव। व्रजयजोः धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवति उदात्तः। क्तिनो ऽपवादः। व्रज्या। इज्या। पित्करणम् उत्तरत्र तुगर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1559 व्रजयजोः। उदात्त इत्येव। पित्करमं तूत्तरत्र तुगर्थम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उदात्त इत्येव । The affix क्यप्‌ with a उदात्त: accent is used following the verbal root √व्रज् (व्रजँ गतौ १. २८६) and √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: The affix क्यप्‌ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94.

उदाहरणम् – यजनमिज्या (ref. गीता 11-53) derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७)

यज् + क्यप्‌ 3-3-98
= यज् + य 1-3-3, 1-3-8, 1-3-9
= य् अ ज् + य = इ अ ज् + य 6-1-15
= इज् + य 6-1-108
= इज्य + टाप् 4-1-4
= इज्य + आ 1-3-3, 1-3-7, 1-3-9
= इज्या 6-1-101. ‘इज्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The form ‘इज्या’ is only used भावे। If we want to derive a form in the sense of 3-3-19 अकर्तरि च कारके संज्ञायाम् we have to use the default affix क्तिन्। For example – इज्यतेऽनयेति इष्टि:।