Table of Contents

<<3-3-92 —- 3-3-94>>

3-3-93 कर्मण्यधिकरणे च

प्रथमावृत्तिः

TBD.

काशिका

घोः इत्येव। कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति अधिकरणे कारके। जलं धीयते अस्मिनिति जलधिः। शरधिः। अधिकरनग्रहणमर्थान्तरनिरासार्थम्। चकारः प्रत्ययानुकर्षणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.