Table of Contents

<<3-3-74 —- 3-3-76>>

3-3-75 भावे ऽनुपसर्गस्य

प्रथमावृत्तिः

TBD.

काशिका

अनुपर्गस्य ह्वयतेः सम्प्रसारणम् अप् प्रत्ययश्च भवति भावे अभिधेये। हवः। हवे हवे सुहवं शूरम् इन्द्रम्। अनुपसर्गस्य इति किम्? आह्वायः। भावग्रहणम् अकर्तरि च कारके संज्ञायाम् 3-3-19 इत्यस्य निरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.