Table of Contents

<<3-3-75 —- 3-3-77>>

3-3-76 हनश् च वधः

प्रथमावृत्तिः

TBD.

काशिका

भावे ऽनुपसर्गस्य इति वर्तते। हन्तेर् धातोः अनुपसर्गे भावे अप् प्रत्ययो भवति, तत्संनियोगेन च भधादेशः, स चान्तोदात्तः। तत्र उदात्तनिवृ\उ0304त्तिस्वरेण अप उदात्तत्वं भवति। वधश्चोराणाम्। वधो दस्यूनाम्। भावे इत्येव, घातः। अनुपसर्गस्य इत्येव, प्रघातः, विघातः। चकारो भिन्नक्रमत्वान् नादेशेन सम्बध्यते। किं तर्थि? प्रकृतेन प्रत्ययेन। अप् च, यश्च अपरः प्राप्नोति। तेन घञपि भवति। घातो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1550 हनश्च वधः। अन्तोदात्त इति। सूत्रे वधशब्दोऽन्तोदात्ततयोच्चारित इति भावओः।

Satishji's सूत्र-सूचिः

TBD.