Table of Contents

<<3-3-69 —- 3-3-71>>

3-3-70 अक्षेषु ग्लहः

प्रथमावृत्तिः

TBD.

काशिका

ग्लहः इति निपात्यते, अक्षविषयश्चेद् धात्वर्थो भवति। ग्रहेरप् सिद्ध एव, लत्वार्थं निपातनम्। अक्षस्य ग्लहः। अक्षेषु इति किम्? ग्रहः पादस्य। अन्ये ग्लहिं प्रकृत्यन्तरम् आहुः। ते घञं प्रत्युदाहरन्ति। ग्लाहः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.