Table of Contents

<<3-3-70 —- 3-3-72>>

3-3-71 प्रजने सर्तेः

प्रथमावृत्तिः

TBD.

काशिका

सर्तेः धातोः प्रजने विषये अप् प्रत्ययो भवति। घञो ऽपवादः। प्रजनं प्रथमं गर्भग्रहणम्। गवाम् उपसरः। पशूनाम् उपसरः। स्त्रीगवीषु पुंगवानाम् गर्भाधानाय प्रथमम् उपसरणम् उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1549 प्रजने सर्तेः। प्रजननं प्रजनः। भावे घञ्। `जनिवध्यो'रिति वृद्धिनिषेधः। प्रशब्दबलादत्र जनेरर्थान्तरत्वम्। प्रतिष्ठते इत्यत्र प्रादुर्भावो यथा। तदेतदाह- - पर्थमगर्भग्रहणमिति। काशिकानुरोधेनेदमुक्तम्। प्रथमं द्वितीयं वेत्यनाग्रहः, किन्तु गर्भग्रहणमित्यन्ये।

Satishji's सूत्र-सूचिः

TBD.