Table of Contents

<<3-3-68 —- 3-3-70>>

3-3-69 समुदोरजः पशुषु

प्रथमावृत्तिः

TBD.

काशिका

समुदोरुपपदयोः अजएर् धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति। घञो ऽपवादः। अज गतिक्षेपणयोः इति पठ्यते। स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे। संजः पशूनाम्। समुदायः इत्यर्थः। उदजः पशूनाम्। प्रेरणम् इत्यर्थः। पशुषु इति किम्? समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.