Table of Contents

<<3-3-67 —- 3-3-69>>

3-3-68 प्रमदसम्मदौ हर्षे

प्रथमावृत्तिः

TBD.

काशिका

प्रमद सम्मद इत्येतौ शब्दौ निपात्येते हर्षे ऽभिधेये। कन्यानां प्रमदः। कोकिलानां सम्मदः। हर्षे इति किम्? प्रमादः। सम्मादः। प्रसंभ्याम् इति न उक्तम्। निपातनं रूढ्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1548 प्रमद। `प्रसंभ्यां हर्षे' इति तु नोक्म्, प्रसंमदः, संप्रमद इति हर्षे माभूदिति।

Satishji's सूत्र-सूचिः

TBD.