Table of Contents

<<3-3-66 —- 3-3-68>>

3-3-67 मदो ऽनुपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

मदेः धातोः अनुपसर्गातप् प्रत्ययो भवति। घजो ऽपवादः। विद्यामदः। धनमदः। कुलमदः। अनुपसर्गे इति किम्? उन्मादः। प्रमादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1547 मदो। अनुपसर्गे सुप्युपपदे नित्यमप् स्याद्भावादौ।

Satishji's सूत्र-सूचिः

TBD.