Table of Contents

<<3-3-54 —- 3-3-56>>

3-3-55 प्रौ भुवो ऽवज्ञाने

प्रथमावृत्तिः

TBD.

काशिका

विभाषा इत्येव। परिशब्दे उपपदे भवतेः धातोः विभाषा घञ् प्रत्ययो भवति अवज्ञाने गम्यमाने। अवज्ञानम् असत्कारः। परिभावः, परिभवः। अवज्ञाने इति किम्? सर्वतः भवनं परिभवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1540 परिभावः। `अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः। परत्वाद्धि क्तल्युटौ प्राप्तौ। तथा च पूर्वविप्रतिषेधोऽयं फलितः। एवं च वाऽसरूपन्यायोऽत्र न प्रवर्तते, अनपवादत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.