Table of Contents

<<3-3-53 —- 3-3-55>>

3-3-54 वृणोतेराच्छादने

प्रथमावृत्तिः

TBD.

काशिका

विभाषा प्र इति वर्तते। प्रशब्दे उपपदे वृणोतेः धातोः विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते। प्रावारः, प्रवरः। आच्छादने इति किम्? प्रवरा गौः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1539 वृणोते। [प्रावार इति। `उपर्गस्य घञ्यमनुष्ये बहुल'मित्युपसर्गस्य दीर्घः]। आच्छादने किम् ?। प्रवरो गौः। प्रशस्त इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.